A 1215-66 Tārāhṛdayastotra

Manuscript culture infobox

Filmed in: A 1215/66
Title: Tārāhṛdayastotra
Dimensions: 25 x 8.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-66

Inventory No. 103982

Title Tārāhṛdayastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 8.6 cm

Binding Hole(s) none

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title tā.hṛ. and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

śrīmadugratārāyai namaḥ ||    ||

śaṃkara uvāca ||

śṛṇu prāṇeśvarī kānte mahāścaryaṃ manoharaṃ ||
rahasyātirahasyaṃ ca pravakṣyāmi parāṃbikāṃ<ref>Read parāmbike?</ref> || 1 ||

śrīmacchrītāriṇī nāmnā sarvavidyeśvarī ca māṃ<ref>Read ?</ref> ||
tasyā[ḥ] śrīhṛdayaṃ nāma svayonir iva gopaya || 2 ||

anyeṣāṃ yadi no dadyāt tadā vakṣyāmi sāsvataṃ ||
sapathaṃ kuru me devi satyaṃ satyaṃ vadāmy ahaṃ || 3 ||    ||

śrīdevy uvāca ||

satyaṃ satyaṃ na vaktayaṃ satyaṃ satyaṃ na saṃśayaḥ ||
sapathaṃ putrahatyāyās tavāsṛgbhakṣaṇasya ca || 4 ||

tena pāpaṃ yathā pāpaṃ bhavet tu mama sarvadā ||    ||

śrīśaṃkara uvāca ||

oṃ asya śrītārādevyā hṛdayamahāmaṃtrastotrasya śrīśaṃkara ṛṣir anuṣṭup chaṃdaḥ śrītārā devatā oṃ bījaṃ strīṃ śaktiḥ hūṃ kīlakaṃ mamābhīṣṭasakalamanorathapūraṇavāksiddhyarthe jape viniyogaḥ || 6 ||

ataḥ paraṃ pravakṣyāmi nyāsaṃ sarvasamṛddhidaṃ ||
nyāsaṃ vinā varārohe sarvasiddhiḥ praṇaśyati || 7 ||

mūddhno(!) haṃsa nyaset sohaṃ śīrṣṇi me tāriṇīṃ nyaset ||
bhruvor bhagavatīṃ bhadrāṃ lalāṭe ca śubhaṃkarīṃ || 8 || (fol. 1v1–2r3)

<references/>

End

oṃ vajre vajre mahāvajre vajrasvarūpiṇī oṃ hrīṃ strīṃ hūṃ phaṭ rakṣa 2 devadaityarākṣasabhūtapretapiśācaḍākaḍākinīkinnarāpsarākumbhāṇḍayakṣa­gaṃdharvamanuṣyanāganāninī(!)grahanakṣatrakhecarabhūcarajalacara­tribhuvanasaṃsthitebhyo rakṣa 2 mahābhayaṃ nāśaya 2 digbandhanaṃ kuru 2 sarvabandhanaṃ kuru 2 turu 2 muru 2 hili 2 bhiṃdi 2 cchiṃdhi 2 oṃ hūṃ phaṭ svāhā ||

aśvamedhavājapeyaṃ naramedhāgniṣṭoma ca
pauṇḍarīkārddhasāvitrī (ca)manaṃ viśva(ji)t punaḥ ||

rājasūyaṃ ca gomedhaṃ bārhaspatyaṃ ca ṣoḍaśī ||
sūryakrāṃtaṃ (ca)lad idaṃ yonipremaṃ tathā punaḥ ||

mātrāmalli tathā jñeyā ṛddhisiddhipradāyakāḥ ||
iti yajñasya phaladaṃ pāṭhaikena tu pārvati ||

bahunā kim ihoktena phalam vaktuṃ na śakyate ||
gopyād gopyataraṃ gopyaṃ gopyād gopyataraṃ mahat ||    || (fol. 4r7–v7)

Colophon

iti śrītārāhṛdayastotraṃ saṃpūrṇam ||    || śubhaṃ || (fol. 4v7)

Microfilm Details

Reel No. A 1215/66

Date of Filming 21-04-1987

Exposures 7

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11-09-2013