A 1215-66 Tārāhṛdayastotra
Manuscript culture infobox
Filmed in: A 1215/66
Title: Tārāhṛdayastotra
Dimensions: 25 x 8.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:
Reel No. A 1215-66
Inventory No. 103982
Title Tārāhṛdayastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 8.6 cm
Binding Hole(s) none
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviated title tā.hṛ. and in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 5/7538
Manuscript Features
Excerpts
Beginning
śrīmadugratārāyai namaḥ || ||
śaṃkara uvāca ||
śṛṇu prāṇeśvarī kānte mahāścaryaṃ manoharaṃ ||
rahasyātirahasyaṃ ca pravakṣyāmi parāṃbikāṃ<ref>Read parāmbike?</ref> || 1 ||
śrīmacchrītāriṇī nāmnā sarvavidyeśvarī ca māṃ<ref>Read yā?</ref> ||
tasyā[ḥ] śrīhṛdayaṃ nāma svayonir iva gopaya || 2 ||
anyeṣāṃ yadi no dadyāt tadā vakṣyāmi sāsvataṃ ||
sapathaṃ kuru me devi satyaṃ satyaṃ vadāmy ahaṃ || 3 || ||
śrīdevy uvāca ||
satyaṃ satyaṃ na vaktayaṃ satyaṃ satyaṃ na saṃśayaḥ ||
sapathaṃ putrahatyāyās tavāsṛgbhakṣaṇasya ca || 4 ||
tena pāpaṃ yathā pāpaṃ bhavet tu mama sarvadā || ||
śrīśaṃkara uvāca ||
oṃ asya śrītārādevyā hṛdayamahāmaṃtrastotrasya śrīśaṃkara ṛṣir anuṣṭup chaṃdaḥ śrītārā devatā oṃ bījaṃ strīṃ śaktiḥ hūṃ kīlakaṃ mamābhīṣṭasakalamanorathapūraṇavāksiddhyarthe jape viniyogaḥ || 6 ||
ataḥ paraṃ pravakṣyāmi nyāsaṃ sarvasamṛddhidaṃ ||
nyāsaṃ vinā varārohe sarvasiddhiḥ praṇaśyati || 7 ||
mūddhno(!) haṃsa nyaset sohaṃ śīrṣṇi me tāriṇīṃ nyaset ||
bhruvor bhagavatīṃ bhadrāṃ lalāṭe ca śubhaṃkarīṃ || 8 || (fol. 1v1–2r3)
<references/>
End
oṃ vajre vajre mahāvajre vajrasvarūpiṇī oṃ hrīṃ strīṃ hūṃ phaṭ rakṣa 2 devadaityarākṣasabhūtapretapiśācaḍākaḍākinīkinnarāpsarākumbhāṇḍayakṣagaṃdharvamanuṣyanāganāninī(!)grahanakṣatrakhecarabhūcarajalacaratribhuvanasaṃsthitebhyo rakṣa 2 mahābhayaṃ nāśaya 2 digbandhanaṃ kuru 2 sarvabandhanaṃ kuru 2 turu 2 muru 2 hili 2 bhiṃdi 2 cchiṃdhi 2 oṃ hūṃ phaṭ svāhā ||
aśvamedhavājapeyaṃ naramedhāgniṣṭoma ca
pauṇḍarīkārddhasāvitrī (ca)manaṃ viśva(ji)t punaḥ ||
rājasūyaṃ ca gomedhaṃ bārhaspatyaṃ ca ṣoḍaśī ||
sūryakrāṃtaṃ (ca)lad idaṃ yonipremaṃ tathā punaḥ ||
mātrāmalli tathā jñeyā ṛddhisiddhipradāyakāḥ ||
iti yajñasya phaladaṃ pāṭhaikena tu pārvati ||
bahunā kim ihoktena phalam vaktuṃ na śakyate ||
gopyād gopyataraṃ gopyaṃ gopyād gopyataraṃ mahat || || (fol. 4r7–v7)
Colophon
iti śrītārāhṛdayastotraṃ saṃpūrṇam || || śubhaṃ || (fol. 4v7)
Microfilm Details
Reel No. A 1215/66
Date of Filming 21-04-1987
Exposures 7
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 11-09-2013